Declension table of ?iṣṭavratā

Deva

FeminineSingularDualPlural
Nominativeiṣṭavratā iṣṭavrate iṣṭavratāḥ
Vocativeiṣṭavrate iṣṭavrate iṣṭavratāḥ
Accusativeiṣṭavratām iṣṭavrate iṣṭavratāḥ
Instrumentaliṣṭavratayā iṣṭavratābhyām iṣṭavratābhiḥ
Dativeiṣṭavratāyai iṣṭavratābhyām iṣṭavratābhyaḥ
Ablativeiṣṭavratāyāḥ iṣṭavratābhyām iṣṭavratābhyaḥ
Genitiveiṣṭavratāyāḥ iṣṭavratayoḥ iṣṭavratānām
Locativeiṣṭavratāyām iṣṭavratayoḥ iṣṭavratāsu

Adverb -iṣṭavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria