Declension table of ?iṣṭavrata

Deva

MasculineSingularDualPlural
Nominativeiṣṭavrataḥ iṣṭavratau iṣṭavratāḥ
Vocativeiṣṭavrata iṣṭavratau iṣṭavratāḥ
Accusativeiṣṭavratam iṣṭavratau iṣṭavratān
Instrumentaliṣṭavratena iṣṭavratābhyām iṣṭavrataiḥ iṣṭavratebhiḥ
Dativeiṣṭavratāya iṣṭavratābhyām iṣṭavratebhyaḥ
Ablativeiṣṭavratāt iṣṭavratābhyām iṣṭavratebhyaḥ
Genitiveiṣṭavratasya iṣṭavratayoḥ iṣṭavratānām
Locativeiṣṭavrate iṣṭavratayoḥ iṣṭavrateṣu

Compound iṣṭavrata -

Adverb -iṣṭavratam -iṣṭavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria