Declension table of ?iṣṭatarā

Deva

FeminineSingularDualPlural
Nominativeiṣṭatarā iṣṭatare iṣṭatarāḥ
Vocativeiṣṭatare iṣṭatare iṣṭatarāḥ
Accusativeiṣṭatarām iṣṭatare iṣṭatarāḥ
Instrumentaliṣṭatarayā iṣṭatarābhyām iṣṭatarābhiḥ
Dativeiṣṭatarāyai iṣṭatarābhyām iṣṭatarābhyaḥ
Ablativeiṣṭatarāyāḥ iṣṭatarābhyām iṣṭatarābhyaḥ
Genitiveiṣṭatarāyāḥ iṣṭatarayoḥ iṣṭatarāṇām
Locativeiṣṭatarāyām iṣṭatarayoḥ iṣṭatarāsu

Adverb -iṣṭataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria