Declension table of ?iṣṭatara

Deva

NeuterSingularDualPlural
Nominativeiṣṭataram iṣṭatare iṣṭatarāṇi
Vocativeiṣṭatara iṣṭatare iṣṭatarāṇi
Accusativeiṣṭataram iṣṭatare iṣṭatarāṇi
Instrumentaliṣṭatareṇa iṣṭatarābhyām iṣṭataraiḥ
Dativeiṣṭatarāya iṣṭatarābhyām iṣṭatarebhyaḥ
Ablativeiṣṭatarāt iṣṭatarābhyām iṣṭatarebhyaḥ
Genitiveiṣṭatarasya iṣṭatarayoḥ iṣṭatarāṇām
Locativeiṣṭatare iṣṭatarayoḥ iṣṭatareṣu

Compound iṣṭatara -

Adverb -iṣṭataram -iṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria