Declension table of ?iṣṭatamā

Deva

FeminineSingularDualPlural
Nominativeiṣṭatamā iṣṭatame iṣṭatamāḥ
Vocativeiṣṭatame iṣṭatame iṣṭatamāḥ
Accusativeiṣṭatamām iṣṭatame iṣṭatamāḥ
Instrumentaliṣṭatamayā iṣṭatamābhyām iṣṭatamābhiḥ
Dativeiṣṭatamāyai iṣṭatamābhyām iṣṭatamābhyaḥ
Ablativeiṣṭatamāyāḥ iṣṭatamābhyām iṣṭatamābhyaḥ
Genitiveiṣṭatamāyāḥ iṣṭatamayoḥ iṣṭatamānām
Locativeiṣṭatamāyām iṣṭatamayoḥ iṣṭatamāsu

Adverb -iṣṭatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria