Declension table of ?iṣṭatama

Deva

MasculineSingularDualPlural
Nominativeiṣṭatamaḥ iṣṭatamau iṣṭatamāḥ
Vocativeiṣṭatama iṣṭatamau iṣṭatamāḥ
Accusativeiṣṭatamam iṣṭatamau iṣṭatamān
Instrumentaliṣṭatamena iṣṭatamābhyām iṣṭatamaiḥ iṣṭatamebhiḥ
Dativeiṣṭatamāya iṣṭatamābhyām iṣṭatamebhyaḥ
Ablativeiṣṭatamāt iṣṭatamābhyām iṣṭatamebhyaḥ
Genitiveiṣṭatamasya iṣṭatamayoḥ iṣṭatamānām
Locativeiṣṭatame iṣṭatamayoḥ iṣṭatameṣu

Compound iṣṭatama -

Adverb -iṣṭatamam -iṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria