Declension table of ?iṣṭatā

Deva

FeminineSingularDualPlural
Nominativeiṣṭatā iṣṭate iṣṭatāḥ
Vocativeiṣṭate iṣṭate iṣṭatāḥ
Accusativeiṣṭatām iṣṭate iṣṭatāḥ
Instrumentaliṣṭatayā iṣṭatābhyām iṣṭatābhiḥ
Dativeiṣṭatāyai iṣṭatābhyām iṣṭatābhyaḥ
Ablativeiṣṭatāyāḥ iṣṭatābhyām iṣṭatābhyaḥ
Genitiveiṣṭatāyāḥ iṣṭatayoḥ iṣṭatānām
Locativeiṣṭatāyām iṣṭatayoḥ iṣṭatāsu

Adverb -iṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria