Declension table of ?iṣṭasviṣṭakṛtā

Deva

FeminineSingularDualPlural
Nominativeiṣṭasviṣṭakṛtā iṣṭasviṣṭakṛte iṣṭasviṣṭakṛtāḥ
Vocativeiṣṭasviṣṭakṛte iṣṭasviṣṭakṛte iṣṭasviṣṭakṛtāḥ
Accusativeiṣṭasviṣṭakṛtām iṣṭasviṣṭakṛte iṣṭasviṣṭakṛtāḥ
Instrumentaliṣṭasviṣṭakṛtayā iṣṭasviṣṭakṛtābhyām iṣṭasviṣṭakṛtābhiḥ
Dativeiṣṭasviṣṭakṛtāyai iṣṭasviṣṭakṛtābhyām iṣṭasviṣṭakṛtābhyaḥ
Ablativeiṣṭasviṣṭakṛtāyāḥ iṣṭasviṣṭakṛtābhyām iṣṭasviṣṭakṛtābhyaḥ
Genitiveiṣṭasviṣṭakṛtāyāḥ iṣṭasviṣṭakṛtayoḥ iṣṭasviṣṭakṛtānām
Locativeiṣṭasviṣṭakṛtāyām iṣṭasviṣṭakṛtayoḥ iṣṭasviṣṭakṛtāsu

Adverb -iṣṭasviṣṭakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria