Declension table of ?iṣṭasāhasā

Deva

FeminineSingularDualPlural
Nominativeiṣṭasāhasā iṣṭasāhase iṣṭasāhasāḥ
Vocativeiṣṭasāhase iṣṭasāhase iṣṭasāhasāḥ
Accusativeiṣṭasāhasām iṣṭasāhase iṣṭasāhasāḥ
Instrumentaliṣṭasāhasayā iṣṭasāhasābhyām iṣṭasāhasābhiḥ
Dativeiṣṭasāhasāyai iṣṭasāhasābhyām iṣṭasāhasābhyaḥ
Ablativeiṣṭasāhasāyāḥ iṣṭasāhasābhyām iṣṭasāhasābhyaḥ
Genitiveiṣṭasāhasāyāḥ iṣṭasāhasayoḥ iṣṭasāhasānām
Locativeiṣṭasāhasāyām iṣṭasāhasayoḥ iṣṭasāhasāsu

Adverb -iṣṭasāhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria