Declension table of ?iṣṭasāhasa

Deva

MasculineSingularDualPlural
Nominativeiṣṭasāhasaḥ iṣṭasāhasau iṣṭasāhasāḥ
Vocativeiṣṭasāhasa iṣṭasāhasau iṣṭasāhasāḥ
Accusativeiṣṭasāhasam iṣṭasāhasau iṣṭasāhasān
Instrumentaliṣṭasāhasena iṣṭasāhasābhyām iṣṭasāhasaiḥ iṣṭasāhasebhiḥ
Dativeiṣṭasāhasāya iṣṭasāhasābhyām iṣṭasāhasebhyaḥ
Ablativeiṣṭasāhasāt iṣṭasāhasābhyām iṣṭasāhasebhyaḥ
Genitiveiṣṭasāhasasya iṣṭasāhasayoḥ iṣṭasāhasānām
Locativeiṣṭasāhase iṣṭasāhasayoḥ iṣṭasāhaseṣu

Compound iṣṭasāhasa -

Adverb -iṣṭasāhasam -iṣṭasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria