Declension table of ?iṣṭasampādinī

Deva

FeminineSingularDualPlural
Nominativeiṣṭasampādinī iṣṭasampādinyau iṣṭasampādinyaḥ
Vocativeiṣṭasampādini iṣṭasampādinyau iṣṭasampādinyaḥ
Accusativeiṣṭasampādinīm iṣṭasampādinyau iṣṭasampādinīḥ
Instrumentaliṣṭasampādinyā iṣṭasampādinībhyām iṣṭasampādinībhiḥ
Dativeiṣṭasampādinyai iṣṭasampādinībhyām iṣṭasampādinībhyaḥ
Ablativeiṣṭasampādinyāḥ iṣṭasampādinībhyām iṣṭasampādinībhyaḥ
Genitiveiṣṭasampādinyāḥ iṣṭasampādinyoḥ iṣṭasampādinīnām
Locativeiṣṭasampādinyām iṣṭasampādinyoḥ iṣṭasampādinīṣu

Compound iṣṭasampādini - iṣṭasampādinī -

Adverb -iṣṭasampādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria