Declension table of ?iṣṭarga

Deva

MasculineSingularDualPlural
Nominativeiṣṭargaḥ iṣṭargau iṣṭargāḥ
Vocativeiṣṭarga iṣṭargau iṣṭargāḥ
Accusativeiṣṭargam iṣṭargau iṣṭargān
Instrumentaliṣṭargeṇa iṣṭargābhyām iṣṭargaiḥ iṣṭargebhiḥ
Dativeiṣṭargāya iṣṭargābhyām iṣṭargebhyaḥ
Ablativeiṣṭargāt iṣṭargābhyām iṣṭargebhyaḥ
Genitiveiṣṭargasya iṣṭargayoḥ iṣṭargāṇām
Locativeiṣṭarge iṣṭargayoḥ iṣṭargeṣu

Compound iṣṭarga -

Adverb -iṣṭargam -iṣṭargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria