Declension table of ?iṣṭaraśmi_ā

Deva

FeminineSingularDualPlural
Nominativeiṣṭaraśmi_ā iṣṭaraśmi_e iṣṭaraśmi_āḥ
Vocativeiṣṭaraśmi_e iṣṭaraśmi_e iṣṭaraśmi_āḥ
Accusativeiṣṭaraśmi_ām iṣṭaraśmi_e iṣṭaraśmi_āḥ
Instrumentaliṣṭaraśmi_ayā iṣṭaraśmi_ābhyām iṣṭaraśmi_ābhiḥ
Dativeiṣṭaraśmi_āyai iṣṭaraśmi_ābhyām iṣṭaraśmi_ābhyaḥ
Ablativeiṣṭaraśmi_āyāḥ iṣṭaraśmi_ābhyām iṣṭaraśmi_ābhyaḥ
Genitiveiṣṭaraśmi_āyāḥ iṣṭaraśmi_ayoḥ iṣṭaraśmi_ānām
Locativeiṣṭaraśmi_āyām iṣṭaraśmi_ayoḥ iṣṭaraśmi_āsu

Adverb -iṣṭaraśmi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria