Declension table of ?iṣṭani_ā

Deva

FeminineSingularDualPlural
Nominativeiṣṭani_ā iṣṭani_e iṣṭani_āḥ
Vocativeiṣṭani_e iṣṭani_e iṣṭani_āḥ
Accusativeiṣṭani_ām iṣṭani_e iṣṭani_āḥ
Instrumentaliṣṭani_ayā iṣṭani_ābhyām iṣṭani_ābhiḥ
Dativeiṣṭani_āyai iṣṭani_ābhyām iṣṭani_ābhyaḥ
Ablativeiṣṭani_āyāḥ iṣṭani_ābhyām iṣṭani_ābhyaḥ
Genitiveiṣṭani_āyāḥ iṣṭani_ayoḥ iṣṭani_ānām
Locativeiṣṭani_āyām iṣṭani_ayoḥ iṣṭani_āsu

Adverb -iṣṭani_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria