Declension table of ?iṣṭani

Deva

NeuterSingularDualPlural
Nominativeiṣṭani iṣṭaninī iṣṭanīni
Vocativeiṣṭani iṣṭaninī iṣṭanīni
Accusativeiṣṭani iṣṭaninī iṣṭanīni
Instrumentaliṣṭaninā iṣṭanibhyām iṣṭanibhiḥ
Dativeiṣṭanine iṣṭanibhyām iṣṭanibhyaḥ
Ablativeiṣṭaninaḥ iṣṭanibhyām iṣṭanibhyaḥ
Genitiveiṣṭaninaḥ iṣṭaninoḥ iṣṭanīnām
Locativeiṣṭanini iṣṭaninoḥ iṣṭaniṣu

Compound iṣṭani -

Adverb -iṣṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria