Declension table of ?iṣṭani

Deva

MasculineSingularDualPlural
Nominativeiṣṭaniḥ iṣṭanī iṣṭanayaḥ
Vocativeiṣṭane iṣṭanī iṣṭanayaḥ
Accusativeiṣṭanim iṣṭanī iṣṭanīn
Instrumentaliṣṭaninā iṣṭanibhyām iṣṭanibhiḥ
Dativeiṣṭanaye iṣṭanibhyām iṣṭanibhyaḥ
Ablativeiṣṭaneḥ iṣṭanibhyām iṣṭanibhyaḥ
Genitiveiṣṭaneḥ iṣṭanyoḥ iṣṭanīnām
Locativeiṣṭanau iṣṭanyoḥ iṣṭaniṣu

Compound iṣṭani -

Adverb -iṣṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria