Declension table of ?iṣṭakarman

Deva

NeuterSingularDualPlural
Nominativeiṣṭakarma iṣṭakarmaṇī iṣṭakarmāṇi
Vocativeiṣṭakarman iṣṭakarma iṣṭakarmaṇī iṣṭakarmāṇi
Accusativeiṣṭakarma iṣṭakarmaṇī iṣṭakarmāṇi
Instrumentaliṣṭakarmaṇā iṣṭakarmabhyām iṣṭakarmabhiḥ
Dativeiṣṭakarmaṇe iṣṭakarmabhyām iṣṭakarmabhyaḥ
Ablativeiṣṭakarmaṇaḥ iṣṭakarmabhyām iṣṭakarmabhyaḥ
Genitiveiṣṭakarmaṇaḥ iṣṭakarmaṇoḥ iṣṭakarmaṇām
Locativeiṣṭakarmaṇi iṣṭakarmaṇoḥ iṣṭakarmasu

Compound iṣṭakarma -

Adverb -iṣṭakarma -iṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria