Declension table of ?iṣṭakaikaśatavidhā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakaikaśatavidhā iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāḥ
Vocativeiṣṭakaikaśatavidhe iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāḥ
Accusativeiṣṭakaikaśatavidhām iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāḥ
Instrumentaliṣṭakaikaśatavidhayā iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhābhiḥ
Dativeiṣṭakaikaśatavidhāyai iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhābhyaḥ
Ablativeiṣṭakaikaśatavidhāyāḥ iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhābhyaḥ
Genitiveiṣṭakaikaśatavidhāyāḥ iṣṭakaikaśatavidhayoḥ iṣṭakaikaśatavidhānām
Locativeiṣṭakaikaśatavidhāyām iṣṭakaikaśatavidhayoḥ iṣṭakaikaśatavidhāsu

Adverb -iṣṭakaikaśatavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria