Declension table of ?iṣṭakaikaśatavidha

Deva

NeuterSingularDualPlural
Nominativeiṣṭakaikaśatavidham iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāni
Vocativeiṣṭakaikaśatavidha iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāni
Accusativeiṣṭakaikaśatavidham iṣṭakaikaśatavidhe iṣṭakaikaśatavidhāni
Instrumentaliṣṭakaikaśatavidhena iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhaiḥ
Dativeiṣṭakaikaśatavidhāya iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhebhyaḥ
Ablativeiṣṭakaikaśatavidhāt iṣṭakaikaśatavidhābhyām iṣṭakaikaśatavidhebhyaḥ
Genitiveiṣṭakaikaśatavidhasya iṣṭakaikaśatavidhayoḥ iṣṭakaikaśatavidhānām
Locativeiṣṭakaikaśatavidhe iṣṭakaikaśatavidhayoḥ iṣṭakaikaśatavidheṣu

Compound iṣṭakaikaśatavidha -

Adverb -iṣṭakaikaśatavidham -iṣṭakaikaśatavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria