Declension table of ?iṣṭakacita

Deva

NeuterSingularDualPlural
Nominativeiṣṭakacitam iṣṭakacite iṣṭakacitāni
Vocativeiṣṭakacita iṣṭakacite iṣṭakacitāni
Accusativeiṣṭakacitam iṣṭakacite iṣṭakacitāni
Instrumentaliṣṭakacitena iṣṭakacitābhyām iṣṭakacitaiḥ
Dativeiṣṭakacitāya iṣṭakacitābhyām iṣṭakacitebhyaḥ
Ablativeiṣṭakacitāt iṣṭakacitābhyām iṣṭakacitebhyaḥ
Genitiveiṣṭakacitasya iṣṭakacitayoḥ iṣṭakacitānām
Locativeiṣṭakacite iṣṭakacitayoḥ iṣṭakaciteṣu

Compound iṣṭakacita -

Adverb -iṣṭakacitam -iṣṭakacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria