Declension table of ?iṣṭakāvatā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakāvatā iṣṭakāvate iṣṭakāvatāḥ
Vocativeiṣṭakāvate iṣṭakāvate iṣṭakāvatāḥ
Accusativeiṣṭakāvatām iṣṭakāvate iṣṭakāvatāḥ
Instrumentaliṣṭakāvatayā iṣṭakāvatābhyām iṣṭakāvatābhiḥ
Dativeiṣṭakāvatāyai iṣṭakāvatābhyām iṣṭakāvatābhyaḥ
Ablativeiṣṭakāvatāyāḥ iṣṭakāvatābhyām iṣṭakāvatābhyaḥ
Genitiveiṣṭakāvatāyāḥ iṣṭakāvatayoḥ iṣṭakāvatānām
Locativeiṣṭakāvatāyām iṣṭakāvatayoḥ iṣṭakāvatāsu

Adverb -iṣṭakāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria