Declension table of ?iṣṭakāvat

Deva

MasculineSingularDualPlural
Nominativeiṣṭakāvān iṣṭakāvantau iṣṭakāvantaḥ
Vocativeiṣṭakāvan iṣṭakāvantau iṣṭakāvantaḥ
Accusativeiṣṭakāvantam iṣṭakāvantau iṣṭakāvataḥ
Instrumentaliṣṭakāvatā iṣṭakāvadbhyām iṣṭakāvadbhiḥ
Dativeiṣṭakāvate iṣṭakāvadbhyām iṣṭakāvadbhyaḥ
Ablativeiṣṭakāvataḥ iṣṭakāvadbhyām iṣṭakāvadbhyaḥ
Genitiveiṣṭakāvataḥ iṣṭakāvatoḥ iṣṭakāvatām
Locativeiṣṭakāvati iṣṭakāvatoḥ iṣṭakāvatsu

Compound iṣṭakāvat -

Adverb -iṣṭakāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria