Declension table of ?iṣṭakāpurāṇa

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāpurāṇam iṣṭakāpurāṇe iṣṭakāpurāṇāni
Vocativeiṣṭakāpurāṇa iṣṭakāpurāṇe iṣṭakāpurāṇāni
Accusativeiṣṭakāpurāṇam iṣṭakāpurāṇe iṣṭakāpurāṇāni
Instrumentaliṣṭakāpurāṇena iṣṭakāpurāṇābhyām iṣṭakāpurāṇaiḥ
Dativeiṣṭakāpurāṇāya iṣṭakāpurāṇābhyām iṣṭakāpurāṇebhyaḥ
Ablativeiṣṭakāpurāṇāt iṣṭakāpurāṇābhyām iṣṭakāpurāṇebhyaḥ
Genitiveiṣṭakāpurāṇasya iṣṭakāpurāṇayoḥ iṣṭakāpurāṇānām
Locativeiṣṭakāpurāṇe iṣṭakāpurāṇayoḥ iṣṭakāpurāṇeṣu

Compound iṣṭakāpurāṇa -

Adverb -iṣṭakāpurāṇam -iṣṭakāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria