Declension table of ?iṣṭakāpathika

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāpathikam iṣṭakāpathike iṣṭakāpathikāni
Vocativeiṣṭakāpathika iṣṭakāpathike iṣṭakāpathikāni
Accusativeiṣṭakāpathikam iṣṭakāpathike iṣṭakāpathikāni
Instrumentaliṣṭakāpathikena iṣṭakāpathikābhyām iṣṭakāpathikaiḥ
Dativeiṣṭakāpathikāya iṣṭakāpathikābhyām iṣṭakāpathikebhyaḥ
Ablativeiṣṭakāpathikāt iṣṭakāpathikābhyām iṣṭakāpathikebhyaḥ
Genitiveiṣṭakāpathikasya iṣṭakāpathikayoḥ iṣṭakāpathikānām
Locativeiṣṭakāpathike iṣṭakāpathikayoḥ iṣṭakāpathikeṣu

Compound iṣṭakāpathika -

Adverb -iṣṭakāpathikam -iṣṭakāpathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria