Declension table of ?iṣṭakāpathaka

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāpathakam iṣṭakāpathake iṣṭakāpathakāni
Vocativeiṣṭakāpathaka iṣṭakāpathake iṣṭakāpathakāni
Accusativeiṣṭakāpathakam iṣṭakāpathake iṣṭakāpathakāni
Instrumentaliṣṭakāpathakena iṣṭakāpathakābhyām iṣṭakāpathakaiḥ
Dativeiṣṭakāpathakāya iṣṭakāpathakābhyām iṣṭakāpathakebhyaḥ
Ablativeiṣṭakāpathakāt iṣṭakāpathakābhyām iṣṭakāpathakebhyaḥ
Genitiveiṣṭakāpathakasya iṣṭakāpathakayoḥ iṣṭakāpathakānām
Locativeiṣṭakāpathake iṣṭakāpathakayoḥ iṣṭakāpathakeṣu

Compound iṣṭakāpathaka -

Adverb -iṣṭakāpathakam -iṣṭakāpathakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria