Declension table of ?iṣṭakāpatha

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāpatham iṣṭakāpathe iṣṭakāpathāni
Vocativeiṣṭakāpatha iṣṭakāpathe iṣṭakāpathāni
Accusativeiṣṭakāpatham iṣṭakāpathe iṣṭakāpathāni
Instrumentaliṣṭakāpathena iṣṭakāpathābhyām iṣṭakāpathaiḥ
Dativeiṣṭakāpathāya iṣṭakāpathābhyām iṣṭakāpathebhyaḥ
Ablativeiṣṭakāpathāt iṣṭakāpathābhyām iṣṭakāpathebhyaḥ
Genitiveiṣṭakāpathasya iṣṭakāpathayoḥ iṣṭakāpathānām
Locativeiṣṭakāpathe iṣṭakāpathayoḥ iṣṭakāpatheṣu

Compound iṣṭakāpatha -

Adverb -iṣṭakāpatham -iṣṭakāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria