Declension table of iṣṭakānyāsa

Deva

MasculineSingularDualPlural
Nominativeiṣṭakānyāsaḥ iṣṭakānyāsau iṣṭakānyāsāḥ
Vocativeiṣṭakānyāsa iṣṭakānyāsau iṣṭakānyāsāḥ
Accusativeiṣṭakānyāsam iṣṭakānyāsau iṣṭakānyāsān
Instrumentaliṣṭakānyāsena iṣṭakānyāsābhyām iṣṭakānyāsaiḥ iṣṭakānyāsebhiḥ
Dativeiṣṭakānyāsāya iṣṭakānyāsābhyām iṣṭakānyāsebhyaḥ
Ablativeiṣṭakānyāsāt iṣṭakānyāsābhyām iṣṭakānyāsebhyaḥ
Genitiveiṣṭakānyāsasya iṣṭakānyāsayoḥ iṣṭakānyāsānām
Locativeiṣṭakānyāse iṣṭakānyāsayoḥ iṣṭakānyāseṣu

Compound iṣṭakānyāsa -

Adverb -iṣṭakānyāsam -iṣṭakānyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria