Declension table of ?iṣṭakāmayā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakāmayā iṣṭakāmaye iṣṭakāmayāḥ
Vocativeiṣṭakāmaye iṣṭakāmaye iṣṭakāmayāḥ
Accusativeiṣṭakāmayām iṣṭakāmaye iṣṭakāmayāḥ
Instrumentaliṣṭakāmayayā iṣṭakāmayābhyām iṣṭakāmayābhiḥ
Dativeiṣṭakāmayāyai iṣṭakāmayābhyām iṣṭakāmayābhyaḥ
Ablativeiṣṭakāmayāyāḥ iṣṭakāmayābhyām iṣṭakāmayābhyaḥ
Genitiveiṣṭakāmayāyāḥ iṣṭakāmayayoḥ iṣṭakāmayānām
Locativeiṣṭakāmayāyām iṣṭakāmayayoḥ iṣṭakāmayāsu

Adverb -iṣṭakāmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria