Declension table of ?iṣṭakāmaya

Deva

MasculineSingularDualPlural
Nominativeiṣṭakāmayaḥ iṣṭakāmayau iṣṭakāmayāḥ
Vocativeiṣṭakāmaya iṣṭakāmayau iṣṭakāmayāḥ
Accusativeiṣṭakāmayam iṣṭakāmayau iṣṭakāmayān
Instrumentaliṣṭakāmayena iṣṭakāmayābhyām iṣṭakāmayaiḥ iṣṭakāmayebhiḥ
Dativeiṣṭakāmayāya iṣṭakāmayābhyām iṣṭakāmayebhyaḥ
Ablativeiṣṭakāmayāt iṣṭakāmayābhyām iṣṭakāmayebhyaḥ
Genitiveiṣṭakāmayasya iṣṭakāmayayoḥ iṣṭakāmayānām
Locativeiṣṭakāmaye iṣṭakāmayayoḥ iṣṭakāmayeṣu

Compound iṣṭakāmaya -

Adverb -iṣṭakāmayam -iṣṭakāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria