Declension table of ?iṣṭakāmaduh

Deva

FeminineSingularDualPlural
Nominativeiṣṭakāmadhuk iṣṭakāmaduhau iṣṭakāmaduhaḥ
Vocativeiṣṭakāmadhuk iṣṭakāmaduhau iṣṭakāmaduhaḥ
Accusativeiṣṭakāmaduham iṣṭakāmaduhau iṣṭakāmaduhaḥ
Instrumentaliṣṭakāmaduhā iṣṭakāmadhugbhyām iṣṭakāmadhugbhiḥ
Dativeiṣṭakāmaduhe iṣṭakāmadhugbhyām iṣṭakāmadhugbhyaḥ
Ablativeiṣṭakāmaduhaḥ iṣṭakāmadhugbhyām iṣṭakāmadhugbhyaḥ
Genitiveiṣṭakāmaduhaḥ iṣṭakāmaduhoḥ iṣṭakāmaduhām
Locativeiṣṭakāmaduhi iṣṭakāmaduhoḥ iṣṭakāmadhukṣu

Compound iṣṭakāmadhuk -

Adverb -iṣṭakāmadhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria