Declension table of ?iṣṭakāmātrā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakāmātrā iṣṭakāmātre iṣṭakāmātrāḥ
Vocativeiṣṭakāmātre iṣṭakāmātre iṣṭakāmātrāḥ
Accusativeiṣṭakāmātrām iṣṭakāmātre iṣṭakāmātrāḥ
Instrumentaliṣṭakāmātrayā iṣṭakāmātrābhyām iṣṭakāmātrābhiḥ
Dativeiṣṭakāmātrāyai iṣṭakāmātrābhyām iṣṭakāmātrābhyaḥ
Ablativeiṣṭakāmātrāyāḥ iṣṭakāmātrābhyām iṣṭakāmātrābhyaḥ
Genitiveiṣṭakāmātrāyāḥ iṣṭakāmātrayoḥ iṣṭakāmātrāṇām
Locativeiṣṭakāmātrāyām iṣṭakāmātrayoḥ iṣṭakāmātrāsu

Adverb -iṣṭakāmātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria