Declension table of ?iṣṭakāciti

Deva

FeminineSingularDualPlural
Nominativeiṣṭakācitiḥ iṣṭakācitī iṣṭakācitayaḥ
Vocativeiṣṭakācite iṣṭakācitī iṣṭakācitayaḥ
Accusativeiṣṭakācitim iṣṭakācitī iṣṭakācitīḥ
Instrumentaliṣṭakācityā iṣṭakācitibhyām iṣṭakācitibhiḥ
Dativeiṣṭakācityai iṣṭakācitaye iṣṭakācitibhyām iṣṭakācitibhyaḥ
Ablativeiṣṭakācityāḥ iṣṭakāciteḥ iṣṭakācitibhyām iṣṭakācitibhyaḥ
Genitiveiṣṭakācityāḥ iṣṭakāciteḥ iṣṭakācityoḥ iṣṭakācitīnām
Locativeiṣṭakācityām iṣṭakācitau iṣṭakācityoḥ iṣṭakācitiṣu

Compound iṣṭakāciti -

Adverb -iṣṭakāciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria