Declension table of iṣṭakā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakā iṣṭake iṣṭakāḥ
Vocativeiṣṭake iṣṭake iṣṭakāḥ
Accusativeiṣṭakām iṣṭake iṣṭakāḥ
Instrumentaliṣṭakayā iṣṭakābhyām iṣṭakābhiḥ
Dativeiṣṭakāyai iṣṭakābhyām iṣṭakābhyaḥ
Ablativeiṣṭakāyāḥ iṣṭakābhyām iṣṭakābhyaḥ
Genitiveiṣṭakāyāḥ iṣṭakayoḥ iṣṭakānām
Locativeiṣṭakāyām iṣṭakayoḥ iṣṭakāsu

Adverb -iṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria