Declension table of ?iṣṭakṛtā

Deva

FeminineSingularDualPlural
Nominativeiṣṭakṛtā iṣṭakṛte iṣṭakṛtāḥ
Vocativeiṣṭakṛte iṣṭakṛte iṣṭakṛtāḥ
Accusativeiṣṭakṛtām iṣṭakṛte iṣṭakṛtāḥ
Instrumentaliṣṭakṛtayā iṣṭakṛtābhyām iṣṭakṛtābhiḥ
Dativeiṣṭakṛtāyai iṣṭakṛtābhyām iṣṭakṛtābhyaḥ
Ablativeiṣṭakṛtāyāḥ iṣṭakṛtābhyām iṣṭakṛtābhyaḥ
Genitiveiṣṭakṛtāyāḥ iṣṭakṛtayoḥ iṣṭakṛtānām
Locativeiṣṭakṛtāyām iṣṭakṛtayoḥ iṣṭakṛtāsu

Adverb -iṣṭakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria