Declension table of ?iṣṭakṛt

Deva

NeuterSingularDualPlural
Nominativeiṣṭakṛt iṣṭakṛtī iṣṭakṛnti
Vocativeiṣṭakṛt iṣṭakṛtī iṣṭakṛnti
Accusativeiṣṭakṛt iṣṭakṛtī iṣṭakṛnti
Instrumentaliṣṭakṛtā iṣṭakṛdbhyām iṣṭakṛdbhiḥ
Dativeiṣṭakṛte iṣṭakṛdbhyām iṣṭakṛdbhyaḥ
Ablativeiṣṭakṛtaḥ iṣṭakṛdbhyām iṣṭakṛdbhyaḥ
Genitiveiṣṭakṛtaḥ iṣṭakṛtoḥ iṣṭakṛtām
Locativeiṣṭakṛti iṣṭakṛtoḥ iṣṭakṛtsu

Compound iṣṭakṛt -

Adverb -iṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria