Declension table of ?iṣṭagandhā

Deva

FeminineSingularDualPlural
Nominativeiṣṭagandhā iṣṭagandhe iṣṭagandhāḥ
Vocativeiṣṭagandhe iṣṭagandhe iṣṭagandhāḥ
Accusativeiṣṭagandhām iṣṭagandhe iṣṭagandhāḥ
Instrumentaliṣṭagandhayā iṣṭagandhābhyām iṣṭagandhābhiḥ
Dativeiṣṭagandhāyai iṣṭagandhābhyām iṣṭagandhābhyaḥ
Ablativeiṣṭagandhāyāḥ iṣṭagandhābhyām iṣṭagandhābhyaḥ
Genitiveiṣṭagandhāyāḥ iṣṭagandhayoḥ iṣṭagandhānām
Locativeiṣṭagandhāyām iṣṭagandhayoḥ iṣṭagandhāsu

Adverb -iṣṭagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria