Declension table of ?iṣṭagandha

Deva

MasculineSingularDualPlural
Nominativeiṣṭagandhaḥ iṣṭagandhau iṣṭagandhāḥ
Vocativeiṣṭagandha iṣṭagandhau iṣṭagandhāḥ
Accusativeiṣṭagandham iṣṭagandhau iṣṭagandhān
Instrumentaliṣṭagandhena iṣṭagandhābhyām iṣṭagandhaiḥ iṣṭagandhebhiḥ
Dativeiṣṭagandhāya iṣṭagandhābhyām iṣṭagandhebhyaḥ
Ablativeiṣṭagandhāt iṣṭagandhābhyām iṣṭagandhebhyaḥ
Genitiveiṣṭagandhasya iṣṭagandhayoḥ iṣṭagandhānām
Locativeiṣṭagandhe iṣṭagandhayoḥ iṣṭagandheṣu

Compound iṣṭagandha -

Adverb -iṣṭagandham -iṣṭagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria