Declension table of ?iṣṭadeva

Deva

MasculineSingularDualPlural
Nominativeiṣṭadevaḥ iṣṭadevau iṣṭadevāḥ
Vocativeiṣṭadeva iṣṭadevau iṣṭadevāḥ
Accusativeiṣṭadevam iṣṭadevau iṣṭadevān
Instrumentaliṣṭadevena iṣṭadevābhyām iṣṭadevaiḥ iṣṭadevebhiḥ
Dativeiṣṭadevāya iṣṭadevābhyām iṣṭadevebhyaḥ
Ablativeiṣṭadevāt iṣṭadevābhyām iṣṭadevebhyaḥ
Genitiveiṣṭadevasya iṣṭadevayoḥ iṣṭadevānām
Locativeiṣṭadeve iṣṭadevayoḥ iṣṭadeveṣu

Compound iṣṭadeva -

Adverb -iṣṭadevam -iṣṭadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria