Declension table of ?iṣṭadarpaṇa

Deva

MasculineSingularDualPlural
Nominativeiṣṭadarpaṇaḥ iṣṭadarpaṇau iṣṭadarpaṇāḥ
Vocativeiṣṭadarpaṇa iṣṭadarpaṇau iṣṭadarpaṇāḥ
Accusativeiṣṭadarpaṇam iṣṭadarpaṇau iṣṭadarpaṇān
Instrumentaliṣṭadarpaṇena iṣṭadarpaṇābhyām iṣṭadarpaṇaiḥ iṣṭadarpaṇebhiḥ
Dativeiṣṭadarpaṇāya iṣṭadarpaṇābhyām iṣṭadarpaṇebhyaḥ
Ablativeiṣṭadarpaṇāt iṣṭadarpaṇābhyām iṣṭadarpaṇebhyaḥ
Genitiveiṣṭadarpaṇasya iṣṭadarpaṇayoḥ iṣṭadarpaṇānām
Locativeiṣṭadarpaṇe iṣṭadarpaṇayoḥ iṣṭadarpaṇeṣu

Compound iṣṭadarpaṇa -

Adverb -iṣṭadarpaṇam -iṣṭadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria