Declension table of ?iṣṭāśvā

Deva

FeminineSingularDualPlural
Nominativeiṣṭāśvā iṣṭāśve iṣṭāśvāḥ
Vocativeiṣṭāśve iṣṭāśve iṣṭāśvāḥ
Accusativeiṣṭāśvām iṣṭāśve iṣṭāśvāḥ
Instrumentaliṣṭāśvayā iṣṭāśvābhyām iṣṭāśvābhiḥ
Dativeiṣṭāśvāyai iṣṭāśvābhyām iṣṭāśvābhyaḥ
Ablativeiṣṭāśvāyāḥ iṣṭāśvābhyām iṣṭāśvābhyaḥ
Genitiveiṣṭāśvāyāḥ iṣṭāśvayoḥ iṣṭāśvānām
Locativeiṣṭāśvāyām iṣṭāśvayoḥ iṣṭāśvāsu

Adverb -iṣṭāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria