Declension table of ?iṣṭāśva

Deva

MasculineSingularDualPlural
Nominativeiṣṭāśvaḥ iṣṭāśvau iṣṭāśvāḥ
Vocativeiṣṭāśva iṣṭāśvau iṣṭāśvāḥ
Accusativeiṣṭāśvam iṣṭāśvau iṣṭāśvān
Instrumentaliṣṭāśvena iṣṭāśvābhyām iṣṭāśvaiḥ iṣṭāśvebhiḥ
Dativeiṣṭāśvāya iṣṭāśvābhyām iṣṭāśvebhyaḥ
Ablativeiṣṭāśvāt iṣṭāśvābhyām iṣṭāśvebhyaḥ
Genitiveiṣṭāśvasya iṣṭāśvayoḥ iṣṭāśvānām
Locativeiṣṭāśve iṣṭāśvayoḥ iṣṭāśveṣu

Compound iṣṭāśva -

Adverb -iṣṭāśvam -iṣṭāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria