Declension table of ?iṣṭāthititva

Deva

NeuterSingularDualPlural
Nominativeiṣṭāthititvam iṣṭāthititve iṣṭāthititvāni
Vocativeiṣṭāthititva iṣṭāthititve iṣṭāthititvāni
Accusativeiṣṭāthititvam iṣṭāthititve iṣṭāthititvāni
Instrumentaliṣṭāthititvena iṣṭāthititvābhyām iṣṭāthititvaiḥ
Dativeiṣṭāthititvāya iṣṭāthititvābhyām iṣṭāthititvebhyaḥ
Ablativeiṣṭāthititvāt iṣṭāthititvābhyām iṣṭāthititvebhyaḥ
Genitiveiṣṭāthititvasya iṣṭāthititvayoḥ iṣṭāthititvānām
Locativeiṣṭāthititve iṣṭāthititvayoḥ iṣṭāthititveṣu

Compound iṣṭāthititva -

Adverb -iṣṭāthititvam -iṣṭāthititvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria