Declension table of ?iṣṭārtha

Deva

NeuterSingularDualPlural
Nominativeiṣṭārtham iṣṭārthe iṣṭārthāni
Vocativeiṣṭārtha iṣṭārthe iṣṭārthāni
Accusativeiṣṭārtham iṣṭārthe iṣṭārthāni
Instrumentaliṣṭārthena iṣṭārthābhyām iṣṭārthaiḥ
Dativeiṣṭārthāya iṣṭārthābhyām iṣṭārthebhyaḥ
Ablativeiṣṭārthāt iṣṭārthābhyām iṣṭārthebhyaḥ
Genitiveiṣṭārthasya iṣṭārthayoḥ iṣṭārthānām
Locativeiṣṭārthe iṣṭārthayoḥ iṣṭārtheṣu

Compound iṣṭārtha -

Adverb -iṣṭārtham -iṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria