Declension table of ?iṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeiṣṭārthaḥ iṣṭārthau iṣṭārthāḥ
Vocativeiṣṭārtha iṣṭārthau iṣṭārthāḥ
Accusativeiṣṭārtham iṣṭārthau iṣṭārthān
Instrumentaliṣṭārthena iṣṭārthābhyām iṣṭārthaiḥ iṣṭārthebhiḥ
Dativeiṣṭārthāya iṣṭārthābhyām iṣṭārthebhyaḥ
Ablativeiṣṭārthāt iṣṭārthābhyām iṣṭārthebhyaḥ
Genitiveiṣṭārthasya iṣṭārthayoḥ iṣṭārthānām
Locativeiṣṭārthe iṣṭārthayoḥ iṣṭārtheṣu

Compound iṣṭārtha -

Adverb -iṣṭārtham -iṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria