Declension table of ?iṣṭāpūrtinī

Deva

FeminineSingularDualPlural
Nominativeiṣṭāpūrtinī iṣṭāpūrtinyau iṣṭāpūrtinyaḥ
Vocativeiṣṭāpūrtini iṣṭāpūrtinyau iṣṭāpūrtinyaḥ
Accusativeiṣṭāpūrtinīm iṣṭāpūrtinyau iṣṭāpūrtinīḥ
Instrumentaliṣṭāpūrtinyā iṣṭāpūrtinībhyām iṣṭāpūrtinībhiḥ
Dativeiṣṭāpūrtinyai iṣṭāpūrtinībhyām iṣṭāpūrtinībhyaḥ
Ablativeiṣṭāpūrtinyāḥ iṣṭāpūrtinībhyām iṣṭāpūrtinībhyaḥ
Genitiveiṣṭāpūrtinyāḥ iṣṭāpūrtinyoḥ iṣṭāpūrtinīnām
Locativeiṣṭāpūrtinyām iṣṭāpūrtinyoḥ iṣṭāpūrtinīṣu

Compound iṣṭāpūrtini - iṣṭāpūrtinī -

Adverb -iṣṭāpūrtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria