Declension table of ?iṣṭāpūrtin

Deva

MasculineSingularDualPlural
Nominativeiṣṭāpūrtī iṣṭāpūrtinau iṣṭāpūrtinaḥ
Vocativeiṣṭāpūrtin iṣṭāpūrtinau iṣṭāpūrtinaḥ
Accusativeiṣṭāpūrtinam iṣṭāpūrtinau iṣṭāpūrtinaḥ
Instrumentaliṣṭāpūrtinā iṣṭāpūrtibhyām iṣṭāpūrtibhiḥ
Dativeiṣṭāpūrtine iṣṭāpūrtibhyām iṣṭāpūrtibhyaḥ
Ablativeiṣṭāpūrtinaḥ iṣṭāpūrtibhyām iṣṭāpūrtibhyaḥ
Genitiveiṣṭāpūrtinaḥ iṣṭāpūrtinoḥ iṣṭāpūrtinām
Locativeiṣṭāpūrtini iṣṭāpūrtinoḥ iṣṭāpūrtiṣu

Compound iṣṭāpūrti -

Adverb -iṣṭāpūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria