Declension table of ?iṣṭāpūrti

Deva

FeminineSingularDualPlural
Nominativeiṣṭāpūrtiḥ iṣṭāpūrtī iṣṭāpūrtayaḥ
Vocativeiṣṭāpūrte iṣṭāpūrtī iṣṭāpūrtayaḥ
Accusativeiṣṭāpūrtim iṣṭāpūrtī iṣṭāpūrtīḥ
Instrumentaliṣṭāpūrtyā iṣṭāpūrtibhyām iṣṭāpūrtibhiḥ
Dativeiṣṭāpūrtyai iṣṭāpūrtaye iṣṭāpūrtibhyām iṣṭāpūrtibhyaḥ
Ablativeiṣṭāpūrtyāḥ iṣṭāpūrteḥ iṣṭāpūrtibhyām iṣṭāpūrtibhyaḥ
Genitiveiṣṭāpūrtyāḥ iṣṭāpūrteḥ iṣṭāpūrtyoḥ iṣṭāpūrtīnām
Locativeiṣṭāpūrtyām iṣṭāpūrtau iṣṭāpūrtyoḥ iṣṭāpūrtiṣu

Compound iṣṭāpūrti -

Adverb -iṣṭāpūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria