Declension table of iṣṭāpūrta

Deva

NeuterSingularDualPlural
Nominativeiṣṭāpūrtam iṣṭāpūrte iṣṭāpūrtāni
Vocativeiṣṭāpūrta iṣṭāpūrte iṣṭāpūrtāni
Accusativeiṣṭāpūrtam iṣṭāpūrte iṣṭāpūrtāni
Instrumentaliṣṭāpūrtena iṣṭāpūrtābhyām iṣṭāpūrtaiḥ
Dativeiṣṭāpūrtāya iṣṭāpūrtābhyām iṣṭāpūrtebhyaḥ
Ablativeiṣṭāpūrtāt iṣṭāpūrtābhyām iṣṭāpūrtebhyaḥ
Genitiveiṣṭāpūrtasya iṣṭāpūrtayoḥ iṣṭāpūrtānām
Locativeiṣṭāpūrte iṣṭāpūrtayoḥ iṣṭāpūrteṣu

Compound iṣṭāpūrta -

Adverb -iṣṭāpūrtam -iṣṭāpūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria