Declension table of ?iṣṭāhotrīya

Deva

NeuterSingularDualPlural
Nominativeiṣṭāhotrīyam iṣṭāhotrīye iṣṭāhotrīyāṇi
Vocativeiṣṭāhotrīya iṣṭāhotrīye iṣṭāhotrīyāṇi
Accusativeiṣṭāhotrīyam iṣṭāhotrīye iṣṭāhotrīyāṇi
Instrumentaliṣṭāhotrīyeṇa iṣṭāhotrīyābhyām iṣṭāhotrīyaiḥ
Dativeiṣṭāhotrīyāya iṣṭāhotrīyābhyām iṣṭāhotrīyebhyaḥ
Ablativeiṣṭāhotrīyāt iṣṭāhotrīyābhyām iṣṭāhotrīyebhyaḥ
Genitiveiṣṭāhotrīyasya iṣṭāhotrīyayoḥ iṣṭāhotrīyāṇām
Locativeiṣṭāhotrīye iṣṭāhotrīyayoḥ iṣṭāhotrīyeṣu

Compound iṣṭāhotrīya -

Adverb -iṣṭāhotrīyam -iṣṭāhotrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria