Declension table of ?iṣṭā

Deva

FeminineSingularDualPlural
Nominativeiṣṭā iṣṭe iṣṭāḥ
Vocativeiṣṭe iṣṭe iṣṭāḥ
Accusativeiṣṭām iṣṭe iṣṭāḥ
Instrumentaliṣṭayā iṣṭābhyām iṣṭābhiḥ
Dativeiṣṭāyai iṣṭābhyām iṣṭābhyaḥ
Ablativeiṣṭāyāḥ iṣṭābhyām iṣṭābhyaḥ
Genitiveiṣṭāyāḥ iṣṭayoḥ iṣṭānām
Locativeiṣṭāyām iṣṭayoḥ iṣṭāsu

Adverb -iṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria